Archive for 2022

TATTVABODHA SATSANG 9 – DEC 10, 2022

Podcast on Spotify   What is the causal body? कारणशरीरं किम् ? अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् । kāraṇaśarīraṃ kim ? anirvācyānādyavidyārūpaṃ śarīradvayasya kāraṇamātraṃ satsvarūpā’jñānaṃ nirvikalpakarūpaṃ yadasti tatkāraṇaśarīram . The causal body is called as such because ...

READ MORE

TATTVABODHA SATSANG 8 – DEC 3, 2022

Podcast on Spotify   What is the subtle body? सूक्ष्मशरीरं किम् ? अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् । sūkṣmaśarīraṃ kim ? apañcīkṛtapañcamahābhūtaiḥ kṛtaṃ satkarmajanyaṃ sukhaduḥkhādibhogasādhanaṃ pañcajñānendriyāṇi pañcakarmendriyāṇi pañcaprāṇādayaḥ manaścaikaṃ buddhiścaikā ...

READ MORE

TATTVABODHA SATSANG 7 – NOV 19, 2022

Podcast on Spotify   Conclusion of the four qualities of a seeker एतत् साधनचतुष्टयम् । ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति । tatastattvavivekasyādhikāriṇo bhavanti. Here, the section of the four qualities of a seeker conclude by asserting that only through acquiring these qualities ...

READ MORE

TATTVABODHA SATSANG 6 – NOV 12, 2022

Podcast on Spotify   III f. Samādhāna or single-pointedness of mind समाधानं किम् ? चित्तैकाग्रता । samādhānaṃ kim ? cittaikāgratā. The last of the sixfold inner wealth qualities of a seeker is samādhāna, which refers to single-pointedness of mind, ...

READ MORE