Archive for May, 2023

TATTVABODHA SATSANG 21 – MAY 6, 2023

Podcast on Spotify I. Prārabdha Karma प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति । prārabdhaṃ karma kimiti cet . idaṃ śarīramutpādya iha loke evaṃ sukhaduḥkhādipradaṃ yatkarma ...

READ MORE

TATTVABODHA SATSANG 20 – APR 29, 2023

Podcast on Spotify   I. The Jīvanmuktaḥ (continued) ननु जीवन्मुक्तः कः ? यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् । nanu ...

READ MORE