Meditation

TATTVABODHA SATSANG 11 – JAN 21, 2023

Podcast on Spotify   What are the five sheaths? पञ्च कोशाः के ? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति । pañca kośāḥ ke ? annamayaḥ prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaśceti . What are the five kośā or sheaths? They are annamaya, ...

READ MORE

TATTVABODHA SATSANG 10 – JAN 7, 2023

Podcast on Spotify   What are the three states? अवस्थात्रयं किम् ? जाग्रत्स्वप्नसुषुप्त्यवस्थाः । avasthātrayaṃ kim ? jāgratsvapnasuṣuptyavasthāḥ . What are the three states? They are the waking, dream and deep sleep states. What is the waking state? जाग्रदवस्था ...

READ MORE

TATTVABODHA SATSANG 9 – DEC 10, 2022

Podcast on Spotify   What is the causal body? कारणशरीरं किम् ? अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् । kāraṇaśarīraṃ kim ? anirvācyānādyavidyārūpaṃ śarīradvayasya kāraṇamātraṃ satsvarūpā’jñānaṃ nirvikalpakarūpaṃ yadasti tatkāraṇaśarīram . The causal body is called as such because ...

READ MORE

TATTVABODHA SATSANG 8 – DEC 3, 2022

Podcast on Spotify   What is the subtle body? सूक्ष्मशरीरं किम् ? अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् । sūkṣmaśarīraṃ kim ? apañcīkṛtapañcamahābhūtaiḥ kṛtaṃ satkarmajanyaṃ sukhaduḥkhādibhogasādhanaṃ pañcajñānendriyāṇi pañcakarmendriyāṇi pañcaprāṇādayaḥ manaścaikaṃ buddhiścaikā ...

READ MORE