Self Awareness

TATTVABODHA SATSANG 13 – FEB 4, 2023

Podcast on Spotify   The Self is beyond the five sheaths मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम् मदीयत्वेन ज्ञातमात्मा न भवति ॥ madīyaṃ śarīraṃ madīyāḥ ...

READ MORE

TATTVABODHA SATSANG 12 – JAN 28, 2023

Podcast on Spotify   2. What is the vital air sheath? प्राणमयः कः ? प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः । prāṇamayaḥ kaḥ ? prāṇādyāḥ pañcavāyavaḥ vāgādīndriyapañcakaṃ prāṇamayaḥ kośaḥ. The five physiological functions like prāṇa, etc., and the five organs ...

READ MORE

TATTVABODHA SATSANG 11 – JAN 21, 2023

Podcast on Spotify   What are the five sheaths? पञ्च कोशाः के ? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति । pañca kośāḥ ke ? annamayaḥ prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaśceti . What are the five kośā or sheaths? They are annamaya, ...

READ MORE

TATTVABODHA SATSANG 10 – JAN 7, 2023

Podcast on Spotify   What are the three states? अवस्थात्रयं किम् ? जाग्रत्स्वप्नसुषुप्त्यवस्थाः । avasthātrayaṃ kim ? jāgratsvapnasuṣuptyavasthāḥ . What are the three states? They are the waking, dream and deep sleep states. What is the waking state? जाग्रदवस्था ...

READ MORE