ॐ हृीं नम: शिवाय ॐ श्री सद्गुरु तपोवनपरब्रह्मणे नमो नम: हृीं ॐ Dedication This reflection is dedicated to Param Guru, Swami Tapovan Maharaj ji who scaled the lofty heights of Kailash fearlessly, faithfully, ever abiding in Brahman. May ...
READ MOREThis study series will examine the third chapter of ‘Pañcadaśi’ written by Swami Vidyāraṇya, a 14th century Vedāntin. The third chapter titled, ‘Pañcakośa Viveka’ (The Differentiation of the Five Sheaths), is based on the second chapter of the Taittīriyopaniṣad. ...
READ MOREPodcast on Spotify I. Prārabdha Karma प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति । prārabdhaṃ karma kimiti cet . idaṃ śarīramutpādya iha loke evaṃ sukhaduḥkhādipradaṃ yatkarma ...
READ MOREPodcast on Spotify I. The Jīvanmuktaḥ (continued) ननु जीवन्मुक्तः कः ? यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् । nanu jīvanmuktaḥ ...
READ MORE