Talks

Kailash Yatra Diaries

ॐ  हृीं नम: शिवाय ॐ श्री सद्गुरु तपोवनपरब्रह्मणे नमो नम: हृीं ॐ   Dedication This reflection is dedicated to Param Guru,  Swami Tapovan Maharaj ji who scaled the lofty heights of Kailash fearlessly, faithfully,  ever abiding in Brahman.  May ...

READ MORE

Pañcadaśi – Chapter 3

This study series will examine the third chapter of ‘Pañcadaśi’ written by Swami Vidyāraṇya, a 14th century Vedāntin. The third chapter titled, ‘Pañcakośa Viveka’ (The Differentiation of the Five Sheaths), is based on the second chapter of the Taittīriyopaniṣad. ...

READ MORE

TATTVABODHA – Karma for an Enlightened Being

Podcast on Spotify I. Prārabdha Karma प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति । prārabdhaṃ karma kimiti cet . idaṃ śarīramutpādya iha loke evaṃ sukhaduḥkhādipradaṃ yatkarma ...

READ MORE

TATTVABODHA – Jivan Mukta and Karma

Podcast on Spotify I. The Jīvanmuktaḥ (continued) ननु जीवन्मुक्तः कः ? यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् । nanu jīvanmuktaḥ ...

READ MORE