Talks

TATTVABODHA SATSANG 14 – FEB 11, 2023

Podcast on Spotify   चित्किम् ? ज्ञानस्वरूपः । citkim ? jñānasvarūpaḥ . What is Consciousness? It is of the nature of pure knowledge. Explanation of Consciousness Consciousness is the Self, It is inherent in the Self Consciousness illuminates all ...

READ MORE

TATTVABODHA SATSANG 13 – FEB 4, 2023

Podcast on Spotify   The Self is beyond the five sheaths मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम् मदीयत्वेन ज्ञातमात्मा न भवति ॥ madīyaṃ śarīraṃ madīyāḥ ...

READ MORE

TATTVABODHA SATSANG 12 – JAN 28, 2023

Podcast on Spotify   2. What is the vital air sheath? प्राणमयः कः ? प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः । prāṇamayaḥ kaḥ ? prāṇādyāḥ pañcavāyavaḥ vāgādīndriyapañcakaṃ prāṇamayaḥ kośaḥ. The five physiological functions like prāṇa, etc., and the five organs ...

READ MORE

TATTVABODHA SATSANG 11 – JAN 21, 2023

Podcast on Spotify   What are the five sheaths? पञ्च कोशाः के ? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति । pañca kośāḥ ke ? annamayaḥ prāṇamayaḥ manomayaḥ vijñānamayaḥ ānandamayaśceti . What are the five kośā or sheaths? They are annamaya, ...

READ MORE